SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ૨૩૨ ઉત્તમ પાઠ ૭ ७ ऋन्ति पातुथी भने व्यं४ान्त पातुथी य (घ्यण) प्रत्यय थाय छे. कार्यम् । हार्यम् । पाक्यम् । वाक्यम् । णित् डोवाथी वृद्धि द्वि. ५।४ ५, नियम २. ऋवर्ण-व्यञ्जनाद घ्यण ५।१।१७। || त (क्त) प्रत्यय ५२ छतid पातुने इ (इट) मावती નથી, એવા ધાતુના ર્ અને નો ધિત પ્રત્યય પર छdi, अनु क्स ने ग् थाय छे. पच् + अ (घ)= पाकः । सिच-सेकः । पाक्यम् । सेक्यम् । घ्यण। त्यज् + अ (घञ्) = त्यागः । रागः । भोग्यम् । योग्यम् घ्यण। त ५२ छत पक्वः । सिक्तः । त्यक्तः । रक्तः । भुक्तः। युक्तः। इमावती नथी. पक्व भ त ना व थाय छे. क्ते-ऽनिट: च-जोः क-गौ घिति ४।१।१११ III घ्यण मां अवश्य अर्थमा क् ग् थती नथी. पाच्यम् । अवश्य ५jत. रज्यम् । अन्यथा पाक्यम् । रङ्ग्यम् । ध्यण्यावश्यके ४।१।११५ IV वाक्यम् विशिष्ट ५६ समुआय. वाच्यम् उवाय ते. वचो ऽशब्दनाम्नि ४।१।११९ ૮ અવશ્ય અર્થમાં ૩ વર્ણાન્ત ધાતુથી [ પ્રત્યય થાય છે. लू-लाव्यम् अवश्य पाय ते. 4166, नियम ११४मी. पू-पाव्यम् । अवश्य पवित्र राय ते. अन्यथा - लव्यम् ७५ाय ते. पव्यम् पवित्र ४२॥य ते. નિયમ ૧૧ उवर्णाद् आवश्यके ५।१।१९ v ति (क्ति) प्रत्यय (418 ८, नियम. १६)नी पडेलांना अ५ વાદોમાં સરખો ન હોય તેવો ઉત્સર્ગ પ્રત્યય વિકલ્પ થાય છે.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy