SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ પાઠ ૭ ઉત્તમ ૨૩૩ अवश्यलाव्यम् । अवश्यलवितव्यम् । अवश्यलवनीयम् । य (घ्यण् ) अ५वा प्रत्यय छ, तव्य अनीय उत्स પ્રત્યયો છે અને તે ધ્યની સરખા નથી. એટલે અપવાદ य (घ्यण) म तव्य अनीय थाय छे. असरूपो ऽपवादे वोत्सर्गः प्राक् क्तेः ५।१।१६ ८ आ+सु, यु, व, र, लप, त्रप्, डिप्, दभ्, चम् मने आ+नम् पातुथी घ्यण् प्रत्यय थाय छे. आसाव्यम् । याव्यम्। वाप्यम् । राप्यम् । लाप्यम् । अभिलाप्यम् । अपत्राप्यम् । डेप्यम् । दाभ्यम् । आचाम्यस् । आनाम्यम् । आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि चम्यानमः ५।१।२० ૧૦ધાતુથી તત્ર અને મનીય પ્રત્યય થાય છે. शयितव्यम् । शयनीयम् । वस्तव्यम् । वसनीयम् । कर्तव्यम् करणीयम् भवता। कर्तव्यः करणीयः कटो भवता तव्याऽनीयौ ५।१।२७ ૧૧સ્વરાન્ત ધાતુથી પ્રત્યય થાય છે. અને આ નો થાય છે. चि-चेयम् । जेयम् । नेयम् । शेयम् । नु-नव्यम् । लव्यम् । भव्यम् । ५18 ६, नियम ११ दा-देयम् । धेयम् । य एत् चाऽऽतः ५।१।२८ १२ शक्, तक्, चत्, यत्, शस्, सह्, यज्, भज् भने प - વર્ગાત્ત ધાતુથી ય પ્રત્યય થાય છે. शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भज्यम् । प-वर्ग-तप्यम् । लभ्यम् । गम्यम् । शकि-तकि-चति-यति-शसि-सहि-यजि-भजि पवर्गात् ५।१।२९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy