SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ પાઠ ૭ ઉત્તમ ૨૩૧ ५ भव्य, गेय, जन्य, रम्य, आपात्य, अने आप्लाव्य मे कृत्य કૃદન્તો કર્તામાં-કર્તરિ પ્રયોગમાં વિકલ્પે વપરાય છે. भवति असौ इति भव्यः । पक्षे भव्यम् अनेन । गायति इति गेयो माणवकः साम्नाम् । गेयानि माणवकेन सामानि । य जायतेऽसौ इति जन्यः । जन्यमनेन । ध्यण् वि. 416 २७, नियम ॥ रमयत्यसौ रम्यः । रम्यते रम्यः । य आपतत्यसौ आपात्यः । आपात्यमनेन । घ्यण भव्य-गेय-जन्य-रम्याऽऽपात्याऽऽप्लाव्यम् नवा ५।१७ पृन्तन भने पहा विमति. थाय छे. गेयो माणवकः साम्नाम् । कर्मणि कृतः २१२१८३ ६ प्रवचनीय विगैरे अनीय प्रत्ययान्त हन्तो तमिi-तर प्रयोगमा वि. १५२राय छे. प्रवक्ति प्रब्रूते वा प्रवचनीयो गुरुः शास्त्रस्य । गुरु शाखने ना२ छे. प्रवचनीयं गुरुणा शास्त्रम् । गुरु 43 शास्त्र उपाय छे. उपतिष्ठते इति उपस्थानीयः शिष्यो गुरोः । શિષ્ય ગુરુની સેવા કરનાર હોય છે. उपस्थानीयः शिष्येण गुरुः। शिष्य 43 गुरु सेवाने योग्य छे. मेव रमयतीति रमणीयः । मदयतीति मदनीया योषित । दीपयतीति दीपनीयं चूर्णम्। मोहयतीति मोहनीयं कर्म । ज्ञानमावृणोतीति ज्ञानावरणीयम् । एवं दर्शनावरणीयम् । प्रवचनीयादयः ५।१।८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy