SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ પાઠ ૬ ઉત્તમ ૨૨૫ १२ भृशादि 3 नामथी च्चि ना अर्थ क्यङ् विधे थाय छ भने स् भने त् नो दो५ थाय छे. अभृशो भृशो भवति भृशायते । अनुन्मना उन्मना भवति उन्मनायते । अवेहत् वेहत् भवति वेहायते । अनोजस्वी ओजस्वी भवति ओजायते । अपण्डितः पण्डितो भवति पण्डितायते। शुचीयते । नीलायते । हरितायते । मन्दायते। त्याह. च्व्यर्थे भृशादेः स्तोः ३।४।२९ १३आ (डाच् ) (418 १६, नियम (3) प्रत्ययान्त भने लोहित विगैरे तानामथी च्चि न। अर्थमा य (क्यङष्) प्रत्यय थाय छे. क्यङ्म यपीछे. अपटत् पटत् भवति पटपटायति, पटपटायते । अथवा अपटपटा पटपटा भवति पटपटायति, पटपटायते । अलोहितो लोहितो भवति लोहितायति, लोहितायते । अश्यामो श्यामो भवति श्यामायति, श्यामायते । अधूमः (अधूमवान्) धूमवान् भवति धूमायति, धूमायते । नियम ७ अनिद्रावान् निद्रावान् भवति निद्रायते। डाच् लोहितादिभ्यः षित् ३।४।३० १४ न् ।२रान्त नाम, क्यन्, क्यङ भने क्यङ् ५२ छdi, ५६ थाय छे. ५६ थवाथी न्योपाशे. प्र. ५।४४७, नियम २. राजानमिच्छति राजीयति । राजाइवाचरति राजायते । अचर्मवान् चर्मवान् भवति चर्मायति । चर्मायते । नं क्ये ११११२२ १५।५ अर्थम वर्तमान कष्ट, कक्ष, कृच्छ्र, सत्र भने गहन ચતુર્થ્યન્ત નામથી ક્રમણ અર્થમાં વયે પ્રત્યય થાય છે. ૧
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy