SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા श्येन इवाधरति श्येनायते । क्यङ् नियम ह अभृशो भृशो भवति भृशायते । नियम १२ लुञो. क्यङ् आलोहितो लोहितो भवति लोहितायति । लेहितायते क्य नियम १3 मो. दीर्घश्च्वि - यङ् - यक्- क्येषु च ४।३।१०८ ૮ કારાન્ત ઉપમાન કર્તાનામથી આચાર અર્થમાં વ્યર્ક્ વિકલ્પે थाय छे अने स् नो विडये सोप थाय छे. पय इवाचरति पयायते । पयस्यते । सर इवाचरति सरायते । सरस्यते । सो वा लुक् च ३।४।२७ ૨૨૪ પાઠ ૬ ८ ओजस् अने अप्सरस् उपभान उर्तानामथी आयार અર્થમાં યક્ વિકલ્પે થાય છે. અને સ્ નો લોપ થાય छे. ओजः (ओजस्वी ) इवाचरति ओजायते । अप्सरा इवाचरति अप्सरायते । ओजो - ऽप्सरसः ३।४।२८ १०क्यन् अने क्यङ् ५२ छतां ऋ नो री थाय छे. पितरमिच्छति पित्रीयति । मात्रीयति । क्यन् नियम २ पितेवाचरति पित्रीयते । मात्रीयते क्यङ् नियम ह ऋतो री ४।३।१०९ ११ शिक्य सिवाय याराहि प्रत्यय पर छतां, ओ અને ઔ નો અનુક્રમે સત્ અને આન્ થાય છે. गामिच्छति गव्यति । नाव्यति । क्यन् नियम २ गौरिवाचरति गव्यते । नाव्यते । क्यङ् नियम व्यक्ये १।२।२५
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy