SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ૨ ૨૬ ઉત્તમાં પાઠ ૬ कष्टाय कर्मणे क्रामति कष्टायते । पाप भाटे प्रवृत्ति ४३ छ. मे प्रभारी कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । દરેકનો અર્થ સરખો જ છે. પાપકર્મ માટે પ્રવૃત્તિ કરે છે. कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ३।४।३१ १६ रोमन्थ भथी अय्यर्व अर्थमा क्यङ्प्रत्यय विस्पे थाय छे. अभ्यवहृतं द्रव्यं रोमन्थः पातुं द्रव्य रोभन्थ उवाय छे. रोमन्थम् उच्चर्वयति रोमन्थायते गौः। गाय पागोणे छे. रोमन्थाद् व्याप्याद् ऊच्चर्वणे ३।४।३२ १७ फेन, उष्मन्, बाष्प भने धूम थी. वमन अर्थमा क्यङ् प्रत्यय विल्पे थाय छे. फेनमुद्वमति फेनायते । एवम् उष्मायते । बाष्पायते ।धूमायते । फेनोष्म-बाष्प-धूमाद् उद्वमने ३।४।३३ १८ सुख विणे३ नामथी अनुमप ममा क्यङ् विधे थाय छे. सुखमनुभवति सुखायते । दुःखायते । सुखादेरनुभवे ३।४।३४ १८ (१) शब्द विगेरे नामथी कृति अर्थमा क्यङ् भने इ (णिच् ) वि४९ तथा (२) तपस् थी क्यन् विपे थाय छे. शब्दं करोति शब्दायते । वैरायते । कलहायते । क्यङ् शब्दयति । वरयति । कलहयति । णिच् तपः करोति तपस्यति । क्यन् शब्दादेः कृतौ वा ३।४।३५ तपसः क्यन् ३।४।३६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy