SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ૨૧૮ ઉત્તમ પાઠ ૪ कुटिलं वञ्चति वनीवच्यते। वि. 416 3, नियम ८ भृशं पुनर्पुनर्वा स्त्रंसते सनीस्रस्यते। भृशं पुनपुनर्वा ध्वंसते दनीध्वस्यते। भंश पुनर्पुनर्वा भ्रंशते बनीभ्रश्यते। कुटिलं कसति चनीकस्यते। कुटिलं पतति पनीपत्यते। कुटिलं पद्यते पनीपद्यते। कुटिलं स्कन्दति चनीस्कद्यते । वञ्च-स्रंस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तोनी: ४।११५० ૯ ની પછી અનુનાસિક હોય એવા અનુનાસિક અન્તવાળા यङन्त पातुर्नु द्वित्व थये छते, पूर्वने म् (मु) मागम थाय छे. भृशं पुनर्पुनर्वा भणति बम्भण्यते । मुरतोऽनुनासिकस्य ४।११५१ || म् (मु) भागमन। म् नो व्यं४ ५२ छतi, अनुस्वार અને સ્વ અનુનાસિક વિકલ્પ થાય છે. बंभण्यते । बम्भण्यते। तौ मुमो व्यञ्जने स्वौ १।३।१४ १०जप्, जभ्, दह, दश्, (दंश्) भञ् भने पश् मे यङन्त ધાતુનું દ્વિત્વ થયે છતે, પૂર્વને ૫ આગમ થાય છે. भृशं पुनर्पन ा भनक्ति बम्भज्यते । भृशं पुनर्पन र्वा पशति पम्पश्यते जप-जभ-दह-दश-भञ्ज-पशः ४।१।५२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy