SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા द्वि. पाठ उप, नियम 3 थी अर्यर्य द्वि. पाठ १४, नियम १६ थी अरय - नियम 3 थी अरार्यअरार्यते । स्मृ + यङ् - सास्मर्यते । क्य यङाऽऽशीर्ये ४।३।१० पाठ ४ ૬ ગતિ અર્થવાળા ધાતુથી કુટિલ અર્થમાં વક્ફ્ થાય છે. कुटिलं क्रामति चङ्क्रम्यते । वांडी यावे छे. नियम ए कुटिलं द्रमति दन्द्रम्यते । जाडो जवणो रजडे छे. गत्यर्थात् कुटिले ३।४।११ ७ गृ, लुप्, सद्, चर्, जप्, जभ्, दंश् अने दह धातुथी ग - निन्द्य अर्थभां यङ् थाय छे. निजेगिल्यते । निंद्य थाय तेभ जाय छे. गर्ह्यम् निगिरति गर्ह्यम् लुम्पति गर्ह्यम् सीदति ૨૧૭ लोलुप्यते । सासद्यते । गर्ह्यम् चरति गर्ह्यम् पति गर्ह्यम् जम्भति, ते गर्ह्यम् दशति गर्ह्यम् दहति चञ्चूर्यते । नियम ११ जञ्जप्यते । नियम १० जञ्जभ्यते । दन्दश्यते । दन्दह्यते । गृ-लुप-सद-चर-जप-जभ - दश - दहो गर्ये ३।४।१२ || यङ् ५२ छतां गृ धातुना र् नो ल् थाय छे. नि + गृ + यङ् - द्वि. पाठ 3, नियम ६ थीनिगर्य - निगिल्य - निजेगिल्यते । ग्रो यङि २|३|१०१ ८ वञ्च्, स्त्रंस्, ध्वंस्, भ्रंश्, कस्, पत्, पद् अने स्कन्द्, भे યજ્ઞન્ત ધાતુનું દ્વિત્વ થયે પૂર્વને ની આગમ થાય છે.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy