SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ પાઠ ૪ ઉત્તમાં ૨૧૯ ૧૧ અને પત્ન એ બે યક્ત ધાતુનું દ્વિત્વ થયે છતે, પૂર્વને મુ આગમ થાય છે. અને ઉપાજ્ય માં નો ૩ થાય છે ५९॥ तेनो ओ - गुए थती नथी. चञ्चूर्यते। पम्फुल्यते । ५।६ ५, नियम १ भने २ थी. चञ्चूर्ति । पम्फुल्ति । मा दि. 18 १, नियम ७ (२) थी. उपान्त्य उनो ओ गुए। थतो नथी. चर-फलाम् ४।११५३ ति चोपान्त्याऽतोनोदुः ४।१।५४ ૧૨ વાળા વેડા ધાતુનું ધિત્વ થયે છતે, પૂર્વને ર આગમ थाय छे. भृशं पुनर्पुनर्वा नृत्यति नरीनृत्यते। परीपृच्छ्यते । ऋमतां री ४।१।५५ १उगा, पा, स्था, सा, दा, (दा संज्ञा) मा भने हा (dxj) ધાતુના અત્યસ્વર માં નો વ્યંજનાદિ જિન પિત્ત પ્રત્યય ५२ छdi, ई थाय छे. दि. 416 ६, नियम २. भृशं पुनर्पुनर्वा गायति जेगीयते । भृशं पुनर्पुनर्वा पिबति पेपीयते। भृशं पुनपुनर्वा तिष्ठति तेष्ठीयते। पुनर्पुनर्वा स्यति सेसीयते। भशं पुनर्पनर्वा ददाति देदीयते । भृशं पुनर्पुनर्वा दधाति देधीयते । भृशं पुनर्पुनर्वा माति मेमीयते। भृशं पुनर्पुनर्वा मिमीते मेमीयते । भृशं पुनर्पुनर्वा जहाति जेहीयते। गा-पा-स्था-सा-दा-मा-हाकः ४।३।९६ भृशं EEEEEEEEE
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy