SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૩ મધ્યમાં ૧૯૧ ૧૫ (૧) વિકારવાચક ચતુર્થ્યન્ત નામ, પ્રકૃતિવાચિ નામ સાથે સમાસ પામે છે. कुण्डलाय हिरण्यम् कुण्डलहिरण्यम् । यूपाय दारु यूपदारु । डि२९५ - सोनु मे भूण - प्रकृति छ, भने उस તેનો વિકાર છે. (२) यतुयन्त नाम, हित, सुख, रक्षित भने बलि વિગેરે નામ સાથે સમાસ પામે છે. गोभ्यः हितम् गोहितम्। अश्वाय घासः अश्वघासः । धर्माय नियमः धर्मनियमः। देवाय देयम् देवदेयम् । चतुर्थी प्रकृत्या ३।११७० हितादिभिः ३।१।७१ (3) यतुर्यन्त नाम, यतुर्थाना मर्थ (भाटे, वास्ते, स॥३)मi વર્તમાન મર્થ નામ સાથે સમાસ પામે છે. पित्रे इदम् पित्रर्थं पयः । आतुराय इयम् आतुरार्था यवागूः। उदकाय अयम् उदकार्थो घटः। तदार्थार्थेन ३।१।७२ १६ (१) पंयभ्यन्त नाम, भय विगेरे नाम साथे सभास. पामे छे. वृकाद् भयम् वृकभयम् । चौराद भीतिः चौरभीतिः । भयाद् भीता भयभीता। स्थानात् भ्रष्टः स्थानभ्रष्टः । पञ्चमी भयाद्यैः ३।१।७३ (२) शतात् परे परःशताः सोथी वधारे, सहस्रात् परे परः सहस्त्राः। परोलक्षाः। पर परस् थाय छे. परः शतादिः ३।१।७५ ૧૭કેટલાંક સિવાય ઘણાં ખરાં ષષ્ઠયન્ત નામ, બીજા નામ સાથે સમાસ પામે છે : (१) राज्ञः पुरुषः राजपुरुषः। गवां स्वामी गोस्वामी।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy