SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ૧૯૨ મધ્યમાં પાઠ ૩૩ मम पुत्रः मत्पुत्रः। तव पुत्रः त्वत्पुत्रः । ५९॥ पुरुषाणामुत्तमः सा पटानी सभास. न थाय. षष्ठययत्नाच् शेषे ३।११७६ (२) गणधरस्य उक्तिः गणधरोक्तिः। सर्पिर्ज्ञानम् कृति ३।११७७ (3) गुरूणाम् पूजकः गुरुपूजकः । गुरोः सदृशः गुरुसदृशः । भुवो भर्ता (पतिः) भूभर्ता । तीर्थस्य कर्ता तीर्थकर्ता। . याजकादिभिः ३।१।७८ १८ (१) सभ्यन्त नाम,शौण्डविगेरे नामसाथे सभास. पामेछ. पाने प्रसक्तः शौण्ड: पानशौण्ड:-मद्यपः ॥३.यो. अक्षेषु धूर्तः अक्षधूर्तः। वाचि पटुः वाक्पटुः । अवसाने विरस: अवसानविरसः। 8. पुरुषेषु उत्तमः पुरुषोत्तमः। नृपु श्रेष्ठः नृश्रेष्ठः । सप्तमी शौण्डायैः ३।१४८८ (२) समरे सिंहः इव समरसिंहः। रणव्याघ्रः 8. सिंहाद्यैः पूजायाम् ३।१।८९ (3) तीर्थे काकः इव तीर्थकाकः । तीर्थसारमेयः 8. काकाद्यैः क्षेपे ३।१।९० ૧૯કર્મધારય - એક સરખી વિભક્તિમાં રહેલ વિશેષણ નામ વિશેષ્ય નામ સાથે કર્મધારય તપુરુષ સમાસ પામે છે. (१) नीलं च तद् उत्पलं च निलोत्पलम् दीj भण. नीले च ते उत्पले च नीलोत्पले । नीलानि च तानि उत्पलानि च नीलोत्पलानि पट्वी चासौ भार्या च पटुभार्या । कृष्णाश्च ते तिलाश्च कृष्णतिलाः ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy