________________
૧૯૦ મધ્યમાં
પાઠ ૩૩ ૧૩વિભક્તિ તપુરુષ- (૧) દ્વિતીયાંત કાલવાચિનામ, વ્યાપક
(wi व्यापाने २३८) नाम साथे. सभास. पामे छे. मुहूर्त सुखम् मुहूर्तसुखम् भुत पर्यंत सुप. मुहूर्ताव्ययनम् । व्याप्तौ ३।११६१ (२) द्वितीयान्त नामश्रित विगेरे नामसाथे समास पामेछ. धर्मंश्रितः धर्मश्रितः । संसारं अतीतः संसारातीतः । नरकं पतित: नरकपतितः । निर्वाणं गतः निर्वाणगतः । ओदनं बुभुक्षुः ओदनबुभुक्षुः। हिताशंसुः । सुखेच्छुः। 8.
श्रितादिभिः ३।१।६२ ૧૪ (૧) તૃતીયાન્ત નામ, તેનાથી કરાયેલ ગુણવાચક વિશેષણ
नामो साथे सभास. पामे छे. शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः । कुसुमैः कृतः सुरभिः कुसुमसुरभिः । तृतीया तत्कृतैः ३।११६५ (૨) તૃતીયાન્ત નામ, મન અને તેના અર્થવાળા નામો સાથે तथा पूर्व विगैरे नामो साथे सभास. पामे छे. माषेणोनम् माषोणम् । माषविकलम् । मासेन पूर्वः मासपूर्वः । मासावरः । भ्रात्रातुल्यः भ्रातृतुल्यः । धान्येनार्थः धान्यार्थः । एकेन अधिका एकाधिका दश । ऊनार्थ-पूर्वाद्यैः ३।१।६७ (૩) કર્તા અને કરણમાં થયેલ તૃતીયા વિભક્તિવાળા नाम, हन्त नाम साथे समास पाभे छे. आत्मना कृतं आत्मकृतम् । नखैः निर्भिन्नः नखनिर्भिन्नः । चैत्रेण नखनिर्भिन्नः चैत्रनख-निर्भन्नः । बाष्पच्छेद्यानि तृणानि । काकपेया नदी। कारकं कृता ३।११६८