SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ મધ્યમાં ૧૮૪ પાઠ ૩૨ ૮ જુદા જુદા અર્થમાં રહેલ અવ્યય નામ, બીજા નામ સાથે પૂર્વપદની મુખ્યતાએ નિત્ય અવ્યયીભાવ સમાસ પામે છે. १ स्त्रीषु निधेहि अधिस्त्रि निधेहि। वेलायाम् अधिवेलं भुक्ष्व। २ कुम्भस्य समीपे उपकुम्भम् । उपारामम् । ३ मक्षिकाणाम् अभावः निर्मक्षिकम् । निरालोकम् । ४ हिमस्य अत्ययः अतिहिमम् । ५ रथस्य पश्चात् अनुरथम्। ६ ज्येष्ठस्यानुक्रमेण अनुज्येष्ठं प्रविशन्तु। वृद्धानुक्रमेण अनुवृद्धं साधूनर्चय । ७ तृणमपि अपरित्यज्य सतृणमभ्यवहरति । सतुषम् । विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावाऽत्ययाऽसंप्रति-पश्चात्-क्रम-ख्याति-युगपत्-सदृक्-सम्पत् साकल्या-ऽन्ते ऽव्ययम् ३।१।३९ ૯ યોગ્યતા, વીસા, અર્થની અનતિવૃત્તિ અને સાદશ્ય અર્થમાં વર્તમાન અવ્યય નામ બીજા નામ સાથે પૂર્વપદની મુખ્યતાએ નિત્ય અવ્યયભાવ સમાસ પામે છે. रूपस्य योग्यम् अनुरूपम् चेष्टते ३५ने योग्य येष्टा ४२ छ. अर्थं अर्थं प्रति प्रत्यर्थम् ६२४ अर्थ प्रत्ये. दिनं दिनं प्रति प्रतिदिनम् ६२२४. शक्तेरनतिक्रमेण यथाशक्ति पठ शति प्रभाए. मा. शीलस्य सादृश्यम् सशीलमनयोः मे बना शासन सादृश्य छ. योग्यता-वीप्साऽर्थानतिवृत्ति-सादृश्ये ३।११४०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy