SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૨ મધ્યમાં ૧૮૫ ૧૦ સાદગ્ધ વિના ઉપરોક્ત અર્થમાં કથા અવ્યય, બીજા નામ સાથે પૂર્વપદની મુખ્યતાએનિત્ય અવ્યયીભાવ સમાસ પામે છે. रूपस्य अनुरूपम् यथारूपम् चेष्टते । ये ये वृद्धाः तान् यथावृद्धमभ्यर्चय । सूत्रस्य अनतिवृत्या यथासूत्रमनुतिष्ठति । સૂત્ર પ્રમાણે અનુષ્ઠાન (ધર્મક્રિયા) કરે છે. यथाऽथा ३।१।४१ ११ युद्ध अर्थमां थयेव सभासने छ3 इ [इच्] थाय छे. केशाकेशि । ५।२२, नियम | मो. इच् युद्धे ७।३।७४ VII इ [इच] प्रत्ययान्त व्यंना त्२५६ ५२ छdi, પૂર્વપદનો સ્વર દીર્ઘ થાય છે અથવા તો તેને ઠેકાણે આ थाय छे. केशाकेशि। मुष्टीमुष्टी। मुष्टामुष्टि। अस्यसि । इच्यस्वरे दीर्घ आच्च ३।२।७२ १२ प्रति परस् भने अनु पूर्व छ भने अक्षि अन्त छ मेवा अव्ययामाथी अ थाय छे. अक्षिणी प्रति प्रत्यक्षम् । अक्ष्णोः परः परोक्षम् । अक्ष्णोः समीपम् अन्वक्षम् । प्रति-परोऽनोरव्ययीभावात् ७।३।८७ ૧૩મન અત્તવાળા અવ્યયીભાવથી કેમ થાય છે. राज्ञः समीपम् उपराजम्। आत्मनि अध्यात्मम् । अनः ७।३।८८ VIતદ્વિતનો પ્રત્યય પર છતાં, નકારાન્ત નામોનો અપદમાં રહેલ अन्त्य स्वहि अवयवदोपाय छे. राज्ञः समीपम् उपराजम् नो ऽपदस्य तद्धिते ७।४।६१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy