________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
विललास कियत्कालं सलीलं तत्र चैतया । पद्मावत्या स भोगीन्द्रः क्षितीन्द्रप्रार्थनावशात् ॥६५६॥ व्यापारा ऐहिकाः सर्वे स्युः पुण्येनैव सत्फलाः । लवणेनैव सुस्वादुरसा रसवती किल ॥६५७॥ तत्सांसारिककृत्यानि कुर्वाणेन विवेकिना । तदन्तर्धर्मकार्याणि कार्याण्येव यथोचितम् ॥६५८॥ इत्यन्येधुरनुज्ञाप्य नृपमापृच्छ्य च प्रियाम् । शुकः सखेचरश्चैत्यनत्यै वैताढ्यमीयिवान् ॥६५९॥ 'चित्राद्वैताढ्यवैताढ्यश्रियमास्वादयन्नयम् । गच्छंश्च मार्गे गगनवल्लभं पुरमापिवान् ॥६६०॥ स्वपित्रोः खेचरस्तत्र शुकोपकृतिमुक्तवान् । हृष्टौ तौ ददतुश्चास्मै वायुवेगां निजाङ्गजाम् ॥६६१॥ ताभ्यां विवाह्य सोऽबाह्यप्रीत्याऽस्थाप्यत सत्कृतः । तीर्थनत्यर्थमत्यर्थमप्युत्कः' कतिचिद् दिनान् ॥६६२॥ भाग्यभाजां तथाऽन्येषां विष्कम्भाः स्युः पदे पदे । एकेषां सत्कृतेः किन्तु परेषां तु तिरस्कृतेः ॥६६३॥ तौ पर्वाऽन्येधुरुद्दिश्य भगिनीभर्तृशालकौ । नन्तुं तीर्थं प्रतस्थाते विमानस्थाविवामरौ ॥६६४॥ शुकराज शुकराजेत्युच्चैः पश्चाच्च काञ्चन । तदा शद्वायमानां तौ निशम्य विस्मितौ स्थितौ ॥६६५॥ का त्वमित्यनुयुक्ता सा व्यक्तमुक्तवतीति च । देवी चक्रेश्वरीनाम्ना देवीचक्रेश्वरी ह्यहम् ॥६६६॥
१. आश्चर्यैकतायुक्तवैतादयश्रियम् । २. तीर्थनमनार्थम् । ३. उत्कण्ठितः । ४. विस्ताराः ।