________________
प्रथमः
प्रकाशः
३४
छट्ठट्ठमदसमदुवालसाण मासद्धमासखमणाणं । तिगरणसुद्धो लहई सित्तुंजं संभरंतो अ ॥ २९० ॥ नवितं सुवण्णभूमीभूसणदाणेण अन्नतित्थेसु । जं पावइ पुण्णफलं पुआण्हवणेण सितुंजे ॥ २९९ ॥ धूवे पक्खुववासो मासक्खवणं कपूरधूवंमि । कत्तिअ मासक्खवणं साहू पडिलाभिए लहइ ॥ २९२ ॥ इत्यादि । सर्वाण्यन्यानि तीर्थानि महातीर्थमिदं पुनः । पराणि स्युरपां स्थानान्यब्धिरेव त्वपांनिधिः ॥२९३॥ किं तस्य जन्मना जीवितव्येन च धनेन च । कुटुम्बेन च तत्तीर्थयात्रातः स्वार्थकृन्न यः ॥ २९४ ॥ जातोऽप्यजातः स पुमान् जीवन्नपि न जीवति । अतिविज्ञोऽप्यविज्ञश्च तत्तीर्थं नतवान्न यः ॥ २९५ ॥ दानशीलतपस्तीव्रक्रियादि यदि दुःशकम् । सुशकं तन्न किं कुर्युस्तीर्थवन्दनमादरात् ॥२९६॥ धन्या मान्याश्च जगतामपि ते स्वाङ्घ्रिचारतः । सिद्धक्षेत्रे सप्तयात्रा यथाविधि विधन्ति ये ॥ २९७॥ आहुश्च छट्टेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ। जो कुणइ सित्तुंजे सो तइअभवे लहइ सिद्धि ॥२९८॥ तस्यैता भद्रकत्वादिगुणवत्त्वाद् गुरोर्गिरः । हृदि कृष्णमृदि क्ष्मायां मार्दवं वार्दवद् व्यधुः ॥ २९९ ॥ जगन्मित्रगुरोर्युक्तं गोविलासैः सपद्यभूत् । क्षमापतिः क्षीणतमाः सम्यक्तत्त्वप्रकाशयुक् ॥ ३००॥
१. मेघवत् ।
चचचच
श्राद्धविधिप्रकरणम्