________________
श्राद्धविधि
प्रकरणम्
प्रकाश:
इय सतरसगुणजुत्तो, जिणागमे भावसावगो भणिओ । एस पुण कुसलजोगा, लहइ लहुं भावसाहुत्तं ॥
इति धर्मरत्नशास्त्रे । एवं शुभभावनाभावितः, प्रागुक्तदिनादिकृत्यरतः, 'इणमेव निग्गंथे पावयणे अटे परमद्वे सेसे अणद्वे त्ति' | सिद्धान्तोक्तरीत्या वर्तमानः, सर्वव्यापारेषु सर्वप्रयत्नेन यतनयैव प्रवर्त्तमानः, सर्वत्राप्यप्रतिबद्धचित्तः, क्रमान्मोहजयनिष्ठः, पुत्रभ्रातृव्यादीनां गृहभारक्षमत्वावधि अन्यथापि वा कियन्तं समयमतिवाह्योचितसमये आत्मानं तोलयित्वाऽर्हच्चैत्येष्वष्टाह्निकामहं, चतुर्विधसङ्घपूजा, दीनाऽनाथादीनां यथाशक्तिदानं सुहृत्स्वजनपरिचितजनक्षमणादि च विरचय्य विधिना सर्वविरतिं प्रतिपद्यते, - सुदर्शनश्रेष्ठ्यादिवत् । यतःसव्वरयणामएहि, विभूसिअं जिणहरेहि महिवलयं । जो कारिज्ज समग्गं, तओ वि चरणं महिड्डीअं ॥ नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुध्वम् ॥ द्वारं १४।
__जातु किञ्चिदालम्बनेन तादृक् शक्त्यभावादिना वा दीक्षामादातुं न शक्नोति, तदा आरम्भवर्जनादि कुर्यादित्याह- अथवा | आरम्भस्य त्यागः परिहारः कार्यः । तत्र पुत्रादेश्चिन्ताकर्तुः सद्भावे सर्वं तदभावे तु यथानिर्वाहं सर्वसचित्ताहारादिकं कियन्तमारम्भं वर्जयेत्, सम्भवे स्वार्थमन्नपाकाद्यपि । यतः
४९०