________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
वज्जइ तिव्वारंभं, कुणइ अकामो अनिव्वहंतो अ । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसु ॥ गिहवासं पासं पिव भावंतो वसइ दुक्खिओ तम्मि । चारित्तमोहणिज्जं, णिज्जिणिउं उज्जम कुणइ ॥ अत्थिक्कभावकलिओ, पभावणावन्नवायमाईहिं । गुरुभत्तिजुओ धिइमं, धरेइ सहसणं विमलं ॥ गड्डरिगपवाहेणं, गयाणुगइयं जणं विआणतो । परिहरड़ लोगसन्नं, सुसमिक्खिअकारओ धीरो ॥ नत्थि परलोगमग्गे, पमाणमन्नं जिणागमं मुत्तुं । आगमपुरस्सरं चिअ, करेड़ तो सव्वकिरियाओ ॥ अणिगृहंतो सत्ति, आयावाहाइ जह बहुं कुणइ । आयरइ तहा सुमई, दाणाइचउव्विहं धम्मं ॥ हिअमणवज्जं किरिअं, चिंतामणिरयणदुल्लहं लहिउँ । सम्मं समायरंतो, न हु लज्जइ मुद्धहसिओवि ॥ देहठिईनिबंधणधणसयणाहारगेहमाईसु । निवसइ अरत्तदुट्ठो, संसारगएसु भावेसु ॥ उवसमसारविआरो, वाहिज्जइ नेव रागदोसेहिं । मज्झत्थो हिअकामी, असग्गहं सव्वहा चयइ ॥ भावंतो अणवरयं, खणभंगुरयं समत्थवत्थूणं । संबद्धोवि धणाइसु वज्जइ पडिबंधसंबंधं ॥ संसारविरत्तमणो, भोगुवभोगा न तित्तिहेउ त्ति । नाउं पराणुरोहा, पवत्तए कामभोगेसु ॥ वेसव्व निरासंसो, अज्ज कल्लं च यामि चितंतो । परकीअं पिव पालइ, गेहावासं सिढिलभावो ॥
४८९