________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
महीशस्तस्य सोत्साहमतुच्छोत्सवपूर्वकम् । शुभेऽह्नि शुकराजेति नाम स्वप्नानुगं व्यधात् ॥१७॥ धात्रीभिः प्रेमधात्रीभिः पाल्यमानः स पञ्चभिः । श्रीसंयमः समितिभिरिव प्रववृधे क्रमात् ॥१७९।। अन्नस्यास्वादनं पित्रादीनामाह्लादनं परम् । 'रिखणं प्रेक्षणं श्रीणां क्रमणं कारणं मुदाम् ॥१८०॥ जल्पस्तल्पः श्रियां चेलार्पणं चित्तैकतर्पणम् । बन्धश्च वत्सरग्रन्थे: प्रेमग्रन्थेरिवाङ्गवान् ॥१८१॥ इत्यादिकृत्स्नकृत्यानि क्रमेण निरमीमपत् । महामहैर्महीन्द्रो हि महतां रीतिरीदृशी ॥१८२॥ त्रिभिर्विशेषकम् स क्रमाद्वर्धमानोऽभूद्वयसा नयसारधीः । पञ्चवर्षोऽपि सफलव्यापारः सहकारवत् ॥१८३॥ तं जयन्तं "जयन्तस्याप्यद्भुतां रूपसंपदाम् । स्पर्द्धयेवाऽऽश्रयं सार्द्ध सर्वाङ्गीणगुणश्रियः ॥१८४॥ वाचां चातुर्यमाधुर्यपाटवैरतिसौष्ठवैः । अबाल इव बालोऽपि रञ्जयामास सज्जनान् ॥१८५॥ 'सुरभौ सुरभीभूतं पुष्पैरुधानमन्यदा । सुतेन तेन देव्या च साकं मानायको ययौ ॥१८६॥ तस्यैव सहकारस्याऽऽसीनोऽसौ 'निस्तुले तले । स्मृत्वा प्राग्वृत्त वृत्तस्य प्रीतः प्रोचे प्रियां प्रति ॥१८७॥ आम्रः 'कम्रः प्रिये ! सोऽयं यस्मिन् कीरोदितां तव । श्रुत्वाऽभिधां दधावेऽहं महावेगात्तमाश्रमम् ॥१८८॥
१. जानुभ्यां चलनम् । २. इन्द्रपुत्रस्य । ३. वसन्ते । ४. मनोहरे । ५. पूर्वभूतवृत्तान्तस्य । ६. मनोहरः ।
२४