SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पञ्चमः श्राद्धविधिप्रकरणम् प्रकाशः तथा यथाशक्ति श्रीसङ्घस्य सबहुमानकारण-तिलककरण-चन्दनजवादि-कर्पूरकस्तूर्यादिविलेपन-सुरभिकुसुमार्पणादिभक्त्या | नालिकेरादिविविधताम्बूलप्रदानादिरूपा प्रभावना कार्या । शासनोन्नतेस्तीर्थकृत्त्वादिफलत्वात् । उक्तं च अपुव्वनाणगहणे, सुअभत्तीपवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥ भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना । प्रकारेणाधिका युक्तं, भावनातः प्रभावना ॥ (११) तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या । यतःप्रतिसंवत्सरं ग्राह्य, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः ॥ आगमे तु श्रीआवश्यकनिर्युक्तावेवमुक्तम्चाऊम्मासिअ वरिसे, आलोअणनिअमआ उ दायव्वा । गहणं अभिग्गहाण य पुव्वगहिए निवेएउं ॥ श्राद्धजीतकल्पादौ तद्विधिरेवम्पक्खिअ चाउम्मासे, वरिसे उक्कोसओ अ बारसहिं । निअमा आलोइज्जा, गीआइगुणस्स भणियं च ॥ सल्लुद्धरणनिमित्तं, खित्तम्मी सत्तजोअणसयाई । काले बारसवरिसा, गीअत्थगवेसणं कुज्जा ॥ गीअत्थो कडजोगी, चारित्ति तह य गाहणाकुसलो । खेअन्नो अविसाई, भणिओ आलोयणायरिओ ॥ ४५३
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy