________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
ज्ञानभक्तिद्वारे वक्ष्यते ॥८॥
(९) तथा नमस्काराऽऽवश्यकसूत्रोपदेशमालोत्तराध्ययनादिज्ञानदर्शनविविधतत्तत्तपःसम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैक-| मुद्यापनं वर्षे वर्षे यथाविधि कार्यम् । यतः
लक्ष्मीः कृतार्था सफलं तपोऽपि, ध्यानं सदोच्चैर्जनबोधिलाभः । जिनस्य भक्तिर्जिनशासने श्रीर्गुणाः स्युरुद्यापनतो नराणाम् ॥ उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौलौ कलशाधिरोपणम् ।
फलोपरोपोऽक्षतपात्रमस्तके, ताम्बूलदानं कृतभोजनोपरि ॥ दृश्यन्ते हि विधिना नमस्कारलक्षकोटिजापपूर्वं चैत्यस्नात्रमह-साधर्मिकवात्सल्य-सङ्घार्चादिप्रौढाडम्बरेण लक्षकोटिचोक्षाष्टषष्ठिरैरूप्यवर्तुलिकापट्टिकालेखनीमणिमुक्ताविद्रुमनाणकनालिकेराद्यनेकफलविविधपक्वान्नधान्यखाद्यस्वाद्यकर्पटकादिढौकनादिना नमस्कारस्योपधानोद्वहनादिविधिपूर्वमालारोपणेनाऽऽवश्यकसूत्राणामेवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरवर्तुलिकादिविविधवस्तुढौकनकादिनोपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनामप्युद्यापनानि कुर्वाणाः । मालारोपणं च विशेषधर्मकृत्यं, यतो नमस्कारेर्यापथिक्यादिसूत्राणां यथाशक्तिविधिनोपधानतपो विना | भणनगुणनाद्यशुद्धस्तदाराधनार्थं श्राद्धानामवश्यकृत्यमुपधानतपः, साधूनामिव योगोद्वहनम् । तदुद्यापनं च मालारोपणम् ।।
। ४५०