________________
पञ्चमः प्रकाशः
उक्तं चतुर्मासीकृत्यमथ वर्षकृत्यमुत्तरार्द्धनोत्तरगाथया चैकादशद्वारैराह
पइवरिसं संघच्चण-साहम्मिअभत्ति-जत्ततिगं ॥१२॥ जिणगिहिण्हवणं जिणधणवुड्डी-महपुअ-धम्मजागरिआ ।
सुअपूआ उज्जवणं, तह तिथ्थपभावणा सोही ॥१३॥ प्रतिवर्ष वर्षे वर्षे जघन्यतोऽप्येकैकवारं सङ्घार्चनं चतुर्विधश्रीसङ्घपूजा साधर्मिकभक्तिः सार्मिकवात्सल्यं यात्रात्रिकं तीर्थयात्रारथयात्राऽष्टाह्निकायात्रारूपं जिनगृहे स्नपनमहः, जिनधनस्य देवद्रव्यस्य वृद्धिर्मालोद्घट्टनेन्द्रमालादिपरिधानपरिधापनिकाधौतिकादिमोचनद्रव्योत्सर्पणपूर्वकाराऽऽत्रिकविधानादिना, महापूजा, रात्रौ धर्मजागर्या, श्रुतज्ञानविशेषपूजा, विविधमुद्यापनं, तथा तीर्थस्य जिनशासनस्य प्रभावना, शोधिरालोचना चेति विशेषधर्मकृत्यानि यथाशक्ति श्राद्धेन विधेयानीति शेषः ।
(१) तत्र सङ्घपूजायां निजविभवकुलाद्यनुसारेण भृशादरबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मक्रीतादिदोषैरदूषितं वस्त्र
४३६