________________
श्राद्धविधिप्रकरणम्
A A A A
लभते सन्तति दीर्घा, तापीपक्वस्य वर्जनात् । भूमौ संस्तरशायी च विष्णोरनुचरो भवेत् ॥ दधिदुग्धपरित्यागाद् गोलोकं लभते नरः । यामद्वयं जलत्यागान्न रोगैः परिभूयते ॥ एकान्तरोपवासी च ब्रह्मलोके महीयते । धारणान्नख - लोमानां, गङ्गास्नानं दिने दिने ॥ परान्नं वर्जयेद्यस्तु, तस्य पुण्यमनन्तकम् । भुञ्जते केवलं पापं, यो मौनेन न भुञ्जते ॥
उपवासस्य नियमं, सर्वदा मौनभोजनम् । तस्मात् सर्वप्रयत्नेन, चातुर्मास्ये व्रती भवेत् ॥ इत्यादि भविष्योत्तरपुराणे ।
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि- श्रीमुनिसुन्दरसूरि - श्रीजयचन्द्रसूरि - श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्यां श्रीश्राद्धविधिप्रकरणवृत्तौ चतुर्मासीकृत्यप्रकाशकश्चतुर्थः प्रकाशः ॥
चतुर्थः
प्रकाश:
४३५