________________
श्राद्धविधिप्रकरणम्
तृतीयः प्रकाश:
दो सासयजत्ताओ, तत्थेगा होइ चित्तमासम्मि । अट्ठाहिआइमहिमा, बीआ पुण अस्सिणे मासे ॥ एआउ दोवि सासय जत्ताउ करंति सव्वदेवा वि । नंदीसरम्मि खयरा, नरा य नियएसु ठाणेसु ॥ तह चउमासिअतिअगं, पज्जोसवणा य तह य इअ छक्कं । जिणजम्मदिक्खकेवलनिव्वाणाइसु असासइआ ॥
जीवाभिगमे त्वेवमुक्तं-तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा तिहिं चउमासिएहि पज्जोसवणाए अ अट्ठाहिआओ महामहिमाओ करितित्ति । तिथिश्च प्रातः प्रत्याख्यानवेलायां य: स्यात् स प्रमाणम् । सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि
चाउम्मासिअवरिसे, पक्खिअ पंचट्ठमीसु नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अण्णाओ ॥ पूआ पच्चक्खाणं, पडिक्कमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं ॥ उदयम्मि जा तिही, सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ पाराशरस्मृत्यादावपिआदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ उमास्वातिवचःप्रघोषश्चैवं श्रूयते
४१५