________________
श्राद्धविधि
द्वितीयः
प्रकरणम्
प्रकाशः
सूईहिं अग्गिवण्णाहिं संभिण्णस्स निरन्तरं । जारिसं गोअमा दुक्खं, गब्भे अट्ठगुणं तओ ॥ गब्भाओ नीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिअं दुक्खं, कोडाकोडीगुणं पि वा ॥ चारगनिरोहवहबंधरोगधणहरणमरणवसणाई । मणसंतावो अयसो, विग्गोवणया य माणुस्से ॥ चिंतासंतावेहि अ, दारिद्दरुआहिं दुप्पउत्ताहिं । लभ्रूण वि माणसुतं, मरंति केई सुनिम्विन्ना ॥ ईसाविसायमयकोहमायलोभेहिं एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम ॥ इत्यादि । धर्म्यमनोरथभावनां चैवमभ्यधु:सावयघरम्मि वरहुज्ज, चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥ कइआ संविग्गाणं, गीअत्थाणं गुरूण पायमूले । सयणाइसंगरहिओ, पव्वज्जं संपवज्जिस्सं ॥ भयभेरवनिक्कंपो, सुसाणमाईसु विहिअउस्सग्गो । तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥ इत्यादि । इति दशमगाथार्थः ।।
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां
श्राद्धविधिप्रकरणवृत्तौ रात्रिकृत्यप्रकाशको द्वितीयः प्रकाशः ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
४११