________________
श्राद्धविधिप्रकरणम्
क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवति । ततः स्वाध्यायं स्वप्रज्ञानुसारेण पूर्वाधीतदिनकृत्यादिश्रावकविध्युपदेशमालाकर्मग्रन्थादिपरावर्त्तनरूपं शीलाङ्गादिरथनमस्कारावलकादिगुणनरूपं वा चित्तैकाग्रताद्यर्थं करोति । शीलाङ्गरथस्त्वनया गाथया विज्ञेयः ।
करणे जोए सन्ना, इंदिअ भूमाइ समणधम्मो अ । सीलंसहस्साणं, अट्ठारसगस्स निम्फत्ति ॥
करणेति—करणकारणानुमतयः । 'जोएत्ति' - मनोवाक्काययोगाः । सन्नत्ति । आहारभयमैथुनपरिग्रहसञ्ज्ञा । 'इंदिअत्ति' श्रोत्रचक्षुर्भ्राणरसनस्पर्शनेन्द्रियाणि । 'भूमाइत्ति' - पृथिव्यपतेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रिया अजीवाश्च । 'समणधम्मोत्ति'
खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोधव्वे । सच्चं सोअं आकिंचणं च बंभं च जइधम्मो ॥ पाठश्चैवम्जे नो करंति मणसा, निज्जिअआगारसन्नसोइंदी । पुढविक्कायरंभं खंतिजुआ ते मुणी वंदे ॥
इत्यादि । एतद्व्यक्तिश्च यन्त्रकाद्विज्ञेया । श्रमणधर्मरथपाठश्चैवं
न हणेइ सयं साहू, मणसा आहारसन्नसंवुडओ । सोइंदिअसंवरणो, पुढविजिए खंतिसंपन्नो ॥
इत्यादि । एवं सामाचारीरथ-क्षामणारथ-नियमरथाऽऽलोचनारथ-तपोरथ- संसाररथ-धर्मरथ-संयमरथादिपाठा अपि विज्ञेयाः । | विस्तरभयात्तु नोक्ताः । नमस्कारबलके च पञ्चपदान्याश्रित्यैका पूर्वानुपूर्वी, एका पश्चानुपूर्वी, शेषा अष्टादशोत्तरं शतमनानुपूर्व्यः ।
द्वितीयः
प्रकाशः
४०१