________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
प्राग् द्रवं पुरुषोऽश्नाति मध्ये च कटुकं रसम् । अन्ते पुनवाशी च बलारोग्यं न मुञ्चति ॥ आदौ मन्दाग्निजननं मध्ये पीतं रसायनम् । भोजनान्ते जलं पीतं तज्जलं विषसन्निभम् ॥ भोजनानन्तरं सर्वरसलिप्तेन पाणिना । एकः प्रतिदिनं पेयो जलस्य चुलुकोऽङ्गिना ॥ न पिबेत्पशुवत्तोयं पीतशेषं च वर्जयेत् । तथा नाञ्जलिना पेयं पयः पथ्यं मितं यतः ॥ करेण सलिलाइँण न गण्डौ नापरं करम् । नेक्षणे च स्पृशेत् किन्तु स्प्रष्टव्ये जानुनी श्रिये ॥ अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाद्यं च कियत्कालं भुक्त्वा कुर्यान्न बुद्धिमान् ॥ भुक्त्वोपविशतस्तुन्दं बलमुत्तानशायिनः । आयुर्वामकटीस्थस्य मृत्युर्धावति धावतः ॥ भोजनानन्तरं वामकटिस्थो घटिकाद्वयम् । शयीत निद्रया हीनं यद्वा पदशतं व्रजेत् ॥ आगमोक्तविधिस्त्वेवम्निरवज्जाहारेणं, निज्जीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥ असरसरं अचवचवं, अदुअमलिलंबिअं अपरिसाडि । मणवयणकायगुत्तो, भुंजइ साहुव्व उवउत्तो ॥ कउपयरच्छेएणं, भुत्तव्वं अहव सीहखइएणं । एगेण अणेगेहि च, वज्जित्ता धूमइंगालं ॥
३८८