________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
ALLAALAAAAAAAAAAAAAAAAA
भुङ्क्ते। स बहु भुङ्क्ते अतिरिक्तभोजने त्वजीर्णवमनविरेचनमरणाद्यपि न दुर्लभम् । भणितमपि
जिहे जाण पमाणं, जिमिअव्वे तह य जंपिअव्वे अ । अइजिमिअजंपिआणं, परिणामो दारुणो होइ ॥ अन्नान्यदोषाणि मितानि भुक्त्वा वचांसि चेत्त्वं वदसीत्थमेव । जन्तोर्युयुत्सोः सह कर्मवीरैस्तत्पट्टबन्धो रसने ! तवैव ॥ हितमितविपक्कभोजी वामशयी नित्यचङ्क्रमणशीलः । उज्झितमूत्रपुरीषः स्त्रीषु जितात्मा जयति रोगान् ॥ भोजनविधिश्च व्यवहारशास्त्राद्यनुसारेणायम्अतिप्रातश्च सन्ध्यायां रात्रौ कुत्सन्नथ व्रजन् । सव्याङ्ग्रौ दत्तपाणिश्च नाद्यात्पाणिस्थितं तथा ॥ साकाशे सातवे सान्धकारे द्रुमतलेऽपि च । कदाचिदपि नाश्नीयादूर्वीकृत्य च तर्जनीम् ॥ अधौतमुखवस्त्राज्रिनग्नश्च मलिनांशुकः । सव्येन हस्तेनाऽनात्तस्थालो भुञ्जीत न क्वचित् ॥ एकवस्त्रान्वितश्चावासा वेष्टितमस्तकः । अपवित्रोऽतिगाद्धर्यश्च न भुञ्जीत विचक्षणः ॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यस्थो विदिग्याम्याननो नाद्यात् कृशासनः ॥ आसनस्थपदो नाऽद्यात् श्वचण्डालैर्निरीक्षितः । पतितैश्च तथा भिन्ने भाजने मलिनेऽपि च ॥
सस सससस सससस सससससस ससस
३८६