________________
प्रथम: प्रकाशः
एवं निष्पन्ननिरवद्याहारे सुपात्रदानमपि शुद्धं । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषाभृत्यादीनां ग्लानवृद्धगवादीनां च |
श्राद्धविधिभोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्वं सात्म्याविरोधेन भुञ्जीत । यतः
प्रकरणम् पितुर्मातुः शिशूनां च गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा स्वयं भोक्तव्यमुत्तमैः ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः स्वयं भुञ्जीत नान्यथा ॥ सात्म्यं चैवं लक्षयन्तिपानाहारादयो यस्माविरुद्धाः प्रकृतेरपि । सुखित्वायाऽवकल्पन्ते तत्सात्म्यमिति गीयते ॥
आजन्म सात्म्येन च भुक्तं विषमप्यमृतं स्याद्, असात्म्येन त्वमृतमपि विषम् । परमसात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यप्राप्तमप्यपथ्यम् । न हि सर्वं बलवतः पथ्यमिति मन्वानः कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव 4 कदाचिद्विषास्वादात् । तथा
कण्ठनाडीमतिक्रान्तं सर्वं तदशनं समम् । क्षणमात्रसुखस्यार्थे लौल्यं कुर्वन्ति नो बुधाः ॥ इत्युक्तेलौल्यपरिहारेणाऽभक्ष्यानन्तकायादिबहुसावा 'वस्तु वर्ण्यम् । यथाऽग्निबलं मात्रया मितं च भुञ्जीत । यो हि मितं १. वस्तुवर्जम् इति को० ह० प्र० पाठः ।
३८५