________________
प्रथमः प्रकाशः
३८४
दुहावित्ति-द्विधा द्रव्यभावाभ्याम् । द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादौ तु श्राद्धवर्णके 'अवंगुअदुवारा ' इति विशेषणेन भिक्षुकादिप्रवेशार्थं सर्वदाप्यपावृतद्वारा इत्युक्तम् । दीनोद्धारश्च सांवत्सरिकदानेन जिनैरप्याचीर्णो, विक्रमादित्यनृपेणापि भुवोऽनृणीकारिणा, ततस्तत्संवत्सरः प्रववृते । दुर्भिक्षादौ तु दीनोद्धारो विशेषफलः । यतः -
विणए सिस्सपरिक्खा, सुहडपरिक्खा य होड़ संगामे । वसणे मित्तपरिक्खा, दाणपरिक्खा य दुब्भिक्खे ॥ विक्रमात् त्रयोदशशतेभ्योऽनु पञ्चदशेऽब्दे महादुर्भिक्षे भद्रेश्वरपुरवासि श्रीमालसाधुजगडूर्द्वादशोत्तरशतसत्रागारैर्दानं ददौ तथाहम्मीरस्य द्वादश, वीसलदेवस्य चाष्ट दुर्भिक्षे । त्रिः सप्त सुरत्राणे, मुडसहस्त्रानदाज्जगडूः ॥
तथा अणहिल्लपत्तने सौवर्णिकसिङ्घाकः सौधे गजेन्द्रमहधिर्विक्रमाच्चतुर्दशशतेभ्योऽन्वेकोनत्रिंशेऽब्देऽष्टभिर्देवालयैर्महायात्राकृल्लग्नविज्ञो ज्ञाताऽऽगामिदुर्भिक्षो लक्षद्वयान्नमणसङ्ग्रहादर्जित श्रीर्धान्यमणचतुर्विंशतिसहस्रीं प्रादत्त । बन्दीसहस्र| मोचनषट्पञ्चाशन्नृपमोचनचैत्योद्घाटनपूज्य श्रीजयानन्दसूरिश्रीदेवसुन्दरसूरिपदद्वयस्थापनादीनि तस्य धर्मकृत्यानि । ततो दयादानं भोजनसमये विशिष्य कार्यम् । गृहिणा हि निःस्वेनापि तथौचित्येनान्नपानादि कार्यं यथार्थिदीनादिसत्यापनमपि कियत् स्यात् । न चैवं तस्य कोऽप्यधिकव्ययः ते च स्तोकेनापि तुष्यन्ति । तदाह
ग्रासाद् गलितसिक्थेन किं न्यूनं करिणो भवेत् ? । जीवत्येव पुनस्तेन कीटिकानां कुटुम्बकम् ॥
श्राद्धविधिप्रकरणम्