________________
प्रथमः
प्रकाशः
३६४
सहागच्छच्चन्द्रचूडचक्रेश्वर्यादिभिस्तदा । द्यौर्व्यापिभूव्यापिच मूस्पर्द्धयेव विमानगैः ॥५३५॥ निरन्तरैर्विमानैस्तैरेकच्छत्रेव सा चमूः । क्वाप्याप तापं नोर्वीववीततीक्ष्णकरग्रहा ॥५३६ ॥ पुरीपरिसरं प्राप क्रमात् क्ष्मापः कुमारयुक् । वधूवरदिदृक्षोत्काः पौराश्च परमां मुदम् ॥५३७॥ कामिनीमिव काश्मीरकुङ्कुमद्रवपङ्किलाम् । आजानुपुष्पप्रकरामिवार्हद्देशनावनीम् ॥५३८॥ समुच्छ्रितैर्ध्वजभुजैर्नृत्यन्तीमिव मोदतः । गायन्तीमिव गीतानि रणत्तत्किङ्किणीकणैः ॥५३९॥ विश्वश्रीक्रीडनस्थानस्फुरत्तोरणधोरणीम् । मङ्गल्यहेतुमञ्चस्थस्फीतसङ्गीतसङ्गतिम् ॥५४०॥ पुरन्ध्रीजनविस्मेररवक्त्रैः पद्मसरायिताम् । तन्नेत्रपत्रै: प्रोन्मीलन्नीलोत्पलवनीयिताम् ॥५४१॥ महीपतिर्महीयोभिर्महैस्तं सप्रियाद्वयम् । सशक्तिनीतिमुत्साहमिव प्रावीविशत् पुरीम् ॥५४२॥ पञ्चभिः कुलकम् । मान्यानामपि मान्याय राज्ञा तस्मै मुदे ददे । नानाधनाश्वभृत्यादिरीतिर्नीतिविदामियम् ॥५४३॥ निजपुण्यप्रसादेन प्रासादे श्वशुरार्पिते । स राजेवापरस्ताभ्यां विललास विलासवान् ॥५४४॥ शुकः कौतुककृत्तस्मै स्थितः काञ्चनपञ्जरे । व्यासवत्कथयामास प्रश्नाख्यानप्रहेलिकाः ॥५४५ ॥
१. चमूर्द्वयस्येव..... इति को० ह० प्र० पाठः ।
ससससससस
श्राद्धविधि
प्रकरणम्