________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
ताभिस्तदा वरेन्द्रस्य कीरेन्द्रोऽनुचरस्थितिः । स्फीतैर्गीतैर्गीयते स्माहो ! महत्सन्निधेः फलम् ॥५०९॥ अहो ! कन्याकुमाराणां निस्समः सुकृतक्रमः । सुरी चक्रेश्वरी चक्रे येषामुद्वाहमङ्गलम् ॥५१०॥ तत्र प्रधानविविधक्रीडास्थानमनोहरः । सप्तभूमतया सप्तद्वीपश्रीणामिवालयः ॥५११।। गवाक्षरसदृक्षैश्च सहस्राक्षश्रियं श्रयन् । विन्ध्यौर्वीध्रायमाणैश्च चित्तहृन्मत्तवारणैः ॥५१२॥ क्वापि कर्केतनवातैः पृथुत्रिपथगायितः । कुत्रचिद् वर्यवैडूर्यैः कालिन्दीसलिलायितः ॥५१३॥ पद्मरागैः क्वचिद्भागे सन्ध्यारागसजूरिव । कुत्रापि स्वर्णविन्यासात् स्वर्णाद्रिप्रस्थवानिव ॥५१४॥ हरित्तृणानणीयः श्रीहरिन्मणिगणः क्वचित् । आकाशस्फटिकन्यासैराकाशभ्रान्तिकृत् क्वचित् ॥५१५॥ क्वचिदर्कोपलैरालोकात् प्रज्वलितानलः । क्वचिच्चन्द्रोपलैश्चन्द्रातपात्पीयूषवषुकः ॥५१६॥ विधाय सौधः सौधर्मावतंसकः इवेतरः । सर्वरत्नमयस्तेषां प्रादायि स्थितये तया ॥५१७॥ सप्तभिः कुलकम् । तस्मिन् विस्मेरपुण्यश्रीस्तया पूरितवाञ्छितः । ताभ्यां समं स देवीभ्यामिव दोगुन्दुकः सुरः ॥५१८॥ विक्रीयापि तपः स्वं यत्प्रार्थ्य कैश्चित्तपस्विभिः । तदशेषं वैषयिकसुखसर्वस्वमन्वभूत् ॥५१९॥ युग्मम् । तत्तीर्थभक्त्या दिव्यद्धिभुक्त्या युक्त्या च जाययोः । तस्मिन् भवेऽपीभ्यभुवा लेभे सर्वार्थसिद्धता ॥५२०॥ शालिभद्रस्य गोभद्रसुर: सम्बन्धतः पितुः । पूरयामास सर्वाङ्गान् भोगान् किमिह कौतुकम् ? ॥५२१॥
३६२