________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
श्रेयांसि बहुविघ्नानि भवन्तीत्यविलम्बितम् । एते गृहीते प्राक् चित्तेऽधुना पाणौ गृहाण च ॥४९६॥ प्रोच्यैतच्चन्द्रचूडस्तं विवाहार्थं वधूयुतम् । श्रियः पुञ्जे तिलकद्रुनिकुञ्ज नीतवान् मुदा ॥४९७॥ रूपान्तरेण गत्वा च द्रुतमामूलचूलतः । चक्रे चक्रेश्वरीश्रोत्रवर्ति तवृत्तमुत्तमम् ॥४९८॥ अथो पृथुमणीघण्टाघटाटङ्कारराविणम् । सन्मणीकिङ्कणीक्वाणोद्यत्यताकाशताकुलम् ॥४९९॥ चित्तचोरणमाणिक्यतोरणश्रेणिसुन्दरम् । वाचालीकृतपाञ्चालीकुलं तौर्यत्रिकस्वनैः ॥५००॥ अपारपारिजातादिमालामालाभिरर्चितम् । हारार्द्धहारश्रीसारमुच्चलच्चारुचामरम् ॥५०१॥ सार्वरत्नमयं साक्षादिव मार्तण्डमण्डलम् । अपि चण्डतमस्काण्डं खण्डयन्तं स्वतेजसा ॥५०२॥ निस्समानं महामानं विमानं निजवेगतः । पवमानं जयमानं निस्समानन्दतः श्रिता ॥५०३॥ नानाविमानासीनाभिः समानाभिः समन्ततः । प्राप्ता चक्रेश्वरी तत्र देवताभिनिषेविता ॥५०४॥ षड्भिः कुलकम् । प्रणता गोत्रदेवीव सा वधूभ्यां वरेण च । पुरन्ध्रीकुलवृद्धव तेषामित्याशिषं ददौ ॥५०५॥ अवियुक्ताः प्रीतियुक्ताः सौख्यलक्ष्मीजुषश्चिरम् । पुत्रपौत्रादिसन्तत्या विजयध्वं वधूवराः ॥५०६॥ अथौचितीचतुरया रयाच्चतुरिकादिकाम् । कृत्वा समग्रसामग्रीमग्रणीभूतया तया ॥५०७॥ देवाङ्गनागीयमाननिस्तुलोलूलुमङ्गलः । व्यधायि विधिना तेषां पाणिग्रहमहो महान् ।।५०८॥ युग्मम् ।
३६१