________________
प्रथमः
प्रकाशः
३५०
करालं पत्रपालं च भिन्दिपालं ज्वलद्युतिम् । तैक्ष्ण्यादतुल्यं शल्यं चोड्डामरं तोमरं महत् ॥ ३५३॥ शत्रुशूलं त्रिशूलं च प्रचण्डं दण्डमायसम् । शक्ति स्वशक्ति मूर्ती नु पटिष्ठमपि पट्टिसम् ॥३५४॥ दुःस्फोटमथ दुःस्फोटं शतघ्नीं वैरिविघ्नदाम् । चक्रं च द्वेषिचक्रस्य कालचक्रमिवोच्चकैः ॥३५५॥ शेषैश्च चतुर्दशभिः क्रमेण कलयन् करैः । भयङ्करः करैरेवं विंशत्या जगतामपि ॥ ३५६ ॥ वक्त्रेणैकेन हुङ्कारांस्त्राट्कारानिव शण्डराट् । कुर्वन्नन्येन कल्पान्तक्षुब्धाब्धिरिव गर्जितम् ॥३५७॥ शेषैर्मुखैः क्रमात् क्ष्वेडां हृदाम्रेडां मृगेन्द्रवत् । अट्टहासीवाट्टहासकृतत्रासं भृशं द्विषाम् ॥३५८॥ महाशङ्खं महानादैर्वादयन् वासुदेववत् । दिव्यमन्त्रान् विचित्रांश्च मन्त्रसाधकवज्जपन् ॥३५९॥ कुर्वन् हक्कारवान् वुक्कारवानिव कपिप्रभुः । रौद्रं किलिकिलिध्वानं तन्वन्नुच्चैः पिशाचवत् ॥३६०॥ तर्जयन्निजसैन्यानि कुशिष्यानिव सद्गुरुः । निर्भर्त्सयन् कुमारं च वादीव प्रतिवादिनम् ॥३६१॥ एवं स्फुरन्नवनवव्यापारैर्दशभिर्मुखैः । दिशो दशापि युगपद् ग्रसितुं नु कृतत्वरः ॥३६२॥ सावज्ञं सतिरस्कारं द्वाभ्यां दृग्भ्यां स्वसैनिकान् । साहङ्कारं च सोत्साहं द्वाभ्यां पश्यन्निजान् भुजान् ॥३६३॥ उभाभ्यामथ सोत्कर्षं सहर्षं च निजायुधान् । उभाभ्यामपि साक्षेपं सकृपं शुकपुङ्गवम् ॥३६४॥ प्रणयं सोपनयं दृद्वयेन मरालिकाम् । साभिलाषं च सौत्सुक्यं दृग्द्वयेन च कन्यकाम् ॥३६५॥
AAAAA
श्राद्धविधि
प्रकरणम्