________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
कनकश्रीभिः कनकपुर्यामहार्यसंपदि । कनकध्वजरूपोऽभूत्स्वकुले कनकध्वजः ॥२०६॥ तृणान्यप्यमृतीचक्रे यः प्रसत्तिस्पृशा दृशा । यद्वैरिणो रणेऽजीवंस्तान्यास्वाद्याऽन्यथा कथम् ? ॥२०७॥ सारमन्तः पुरे तस्य प्रशस्यगुणभूषणा । सुरेन्द्रसुन्दरी मूर्त्या कान्ता कुसुमसुन्दरी ॥२०८॥ साऽन्यदा प्रमदारत्नं प्रमदाप्तिकरं परम् । लेभे स्वप्नं सुखस्वप्नेऽप्यस्वप्नेव स्फुटं यथा ॥२०९।। मैनाङ्कमङ्कमुत्सृज्य रतिप्रीतिप्रदायि मे । रतिप्रीतिद्वयं प्रीतिरङ्गादुत्सङ्गमागमत् ॥२१०॥ द्राग् विबुद्धा विबुद्धाब्जलोचना वचनातिगम् । पूर्यते स्म प्रीतिपूरैर्वारिपूरैरिवापगा ॥२११॥ सापि स्वप्नं यथादृष्टं गत्वाऽभाषिष्ट भुभूजे । सोऽप्येवमूचिवान् स्वप्नफलं स्वप्नविचारवित् ॥२१२॥ सारं सारङ्गशावाक्षि ! कन्यायुग्मं जगत्यपि । भावि ते भविता येन स्रष्टः सृष्टे प्रकृष्टता ॥२१३॥ सा श्रुत्वेति कनीलाभेऽप्यभूद् भूरिप्रमोदभाग् । द्वावपीष्टौ प्रकृष्टौ चेत् पुत्रो वा पुत्रिकापि वा ॥२१४॥ सा ततः प्राप्ततद्गर्भा क्रमाद् गर्भानुभावतः । वपुःपाण्डिमदम्भेन लेभे निर्मलतां किल ॥२१५॥ मालिन्यं जलगायाः कादम्बिन्याः भवेद्यदि । तस्या अजङगर्भायास्तहि युक्तैव शुभ्रता ॥२१६॥ युगपद्युगलं पुत्र्योः सुषुवे च सुखेन सा । सम्यग् नीतिरिव द्वैतमद्वैतं कीर्तिपद्मयोः ॥२१७॥ अशोकमञ्जरीत्याख्यां प्रथमायाः क्षमापतिः । द्वितीयस्यास्तु तिलकमञ्जरीति व्यरीरचत् ॥२१८॥
३३८