________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAA
जम्बीराणां सजम्बूनां परिपाकमुपेयुषाम् । बदरीगुन्दपीलूनां पनसानां फलानि च ॥११८॥ शृङ्गाटकानां च घटाश्चिर्भटीश्चिर्भटानि च । पक्वापक्वादिभेदेन वालुकादिफलानि च ॥११९॥ पेयानि मृदुमृद्वीकापानकान्यब्जिनीदलैः । नीराणि नालिकेराणां सरस्याः सरसानि च ॥१२०॥ शाकस्थानेऽप्यपक्वाम्लाम्लिकौघान्निम्बुकादि च । स्वादनीयपदेऽप्याानार्द्राः पूगीफलावली: ॥१२॥ पृथुलानि निर्मलानि नागवल्लीदलानि च । एलालवङ्गलवलीफलजातिफलाद्यपि ॥१२२॥ भोगार्थं तु शतपत्राशोकचम्पककेतकीः । मालतीमल्लिकाकुन्दमुचुकुन्दादिकानि च ॥१२३॥ सौरभ्यपद्मसद्मानि पद्मानि विविधानि च । माद्यद्दमनकादीनि निस्समानि सुमानि च ॥१२४॥ कर्पूरपूरपारीश्च कर्पूरतरुसंभवाः । यथाप्राप्तं प्रशस्तं च वस्तु कस्तूरीकाद्यपि ॥१२५॥ चतुर्दशभिः कुलकम् । सर्वर्तुकपुष्पफले तत्र सर्वमवाप्यते । भक्त्या प्रीत्या च यत्किञ्चित् क्रियते स्तोकमेव तत् ॥१२६॥ विचित्राः किञ्च चित्तानां रुचयो रुचिशालिनाम् । इत्यसौ वस्तुविस्तारात्तस्मै सर्वमढौकयत् ॥१२७॥ ततः स तद्भक्तिभङ्गीरङ्गीकुर्वन्नखर्वहृत् । दृष्टीापारयामास तेषु सर्वेषु सादरम् ॥१२८॥ अपूर्वाणीव सर्वाणि किञ्चित्किञ्चिच्च तानि सः । यथोपयोगं बुभुजे दातुरेवं ह्यनुग्रहः ॥१२९॥ कीरोचितैश्च कीरोऽपि तेनाभोज्यत तैः फलैः । अनन्तरं कुमारेन्द्रान्नरेन्द्रादिव सेवकः ॥१३०॥
३३१