________________
प्रथम:
IA
सम्प्रति हृता, अद्यापि सर्वस्वं हरिष्यति । बहुभवेषु वैरं निर्यातयिष्यति वैरपाकस्य अहह ! दुस्सहदुरन्तत्वम्, आलदानाद्धनमित्रेणाऽऽलं प्राप्तम् । पुण्याकृष्टसुदृष्टिसुरैस्तद्व्यन्तरात्प्रसह्य रत्नावली मोचिता। श्रुत्वेति संविग्नौ नृपधनमित्रौ ज्येष्ठपुत्रं स्वपदे न्यस्य प्रव्रज्य सिद्धौ ॥ इति धनमित्रकथा ॥ इति सप्तमगाथार्थः ॥
श्राद्धविधिप्रकरणम्
प्रकाशः
मज्झण्हे जिणपूआ, सुपत्तदाणाइजुत्ति भुंजिता । पच्चक्खाइ अ गीअत्थ-अंतिए कुणइ सज्झायं ॥८॥
मध्याह्ने पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्ननिःशेषरसवतीढौकनादिना द्वितीयवारं जिनपूजा सुपात्रदानादियुक्त्यनतिक्रमेण भुक्त्वा भोजनं कृत्वेत्यनुवादः । माध्याह्निकपूजाभोजनयोश्च न कालनियमः, तीव्रबुभुक्षो हि 'बुभुक्षाकालो भोजनकाल' इति रूढेमध्याह्नादगिपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । आयुर्वेदे | त्वेवमुक्तं
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेद् । याममध्ये रसोत्पत्तिर्युग्मादूर्ध्वं बलक्षयः ॥ सुपात्रादानादियुक्तिश्चेयम् भोजनवेलायां सभक्ति साधून् निमन्त्र्य तैः सह गृहमायाति । स्वयमागच्छतो वा मुनीन् दृष्ट्वा
३१८