________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
यत्र निस्त्रिंशता' खड्गे लाङ्गले च कुशीलता । जले च जडता पुष्पे बंधनं न पुनर्जने ॥२॥ मकरध्वजरूपश्रीः र्ऋतुध्वजनृपाङ्गजः । राजा मृगध्वजस्तत्र धूमध्वज इव द्विषाम् ॥३॥ राज्यलक्ष्मीायलक्ष्मीधर्मलक्ष्मीश्च निस्समाः । तिस्रोऽपि स्पर्धयेवोच्चैर्वविरे यं स्वयंवराः ॥४॥ क्रीडारसमये सैष वसंतसमयेऽन्यदा । क्रीडोद्यानं ययौ क्रीडां कर्तुं सान्तःपुरः पुरः ॥५॥ जलक्रीडादिकाः क्रीडा विविधा वसुधाधवः । सावरोधो व्यधात्तत्र करीव करिणीवृतः ॥६॥ सहकारं सदाकारं तत्रैकं छत्रवद्भुवः । निर्वर्ण्य वर्ण्यमुर्वीशः सकर्णोऽवर्णयद्यथा ॥७॥ छाया कापि जगत्प्रिया दलततिर्दत्तेऽतुलं मंगलं, मञ्जर्युद्गम एष निस्तुलफलस्फातेनिमित्तं परम् । आकारश्च मनोहरस्तरुवरश्रेणीषु तन्मुख्यतां पृथ्व्याः कल्पतरो ! रसालफलद ! ब्रूमस्तवैव ध्रुवम् ॥८॥ सर्वाङ्गीणपरोपकारककरणव्यग्रात्समस्ताङ्गिनां श्रीमन्नाम्रतरोऽपरोऽस्तु भवतः को नाम धाम स्तुतेः । धिग्धिक्तान्नितरांस्तरूनपि गुरून् धिग् दुःकवींस्तांश्च ये स्पर्धन्ते भवतापि पापिवचसो ये च प्रशंसन्त्यमून् ॥९॥ ततस्तच्छायमास्थाय स्वर्द्रच्छायमिवामरः । अन्तःपुरपरीतः सन्निषसाद स सादरम् ॥१०॥
१. निर्दयता । २. हले । ३. अग्निः । ४. अन्तपुरसहितः । ५. आम्रम् । ६. दृष्ट्वा । ७. विद्वान् । ८. असाधारण० ९. आम्र०