________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
ब्राह्म मुहूर्ते बुध्येत धर्मार्थो चानुचिन्तयेत् । नेक्षेताऽऽदित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ उदङ्मुखो दिवा रात्रावुत्सर्ग दक्षिणामुखः । आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः । देवार्चनादिकार्याणि तथा गुर्वभिवादनम् । कुर्वीत च समाचम्य तद्वदेव' भुजिक्रियाम् ॥ अर्थस्योपार्जने यत्नः कार्य एव विपश्चिता । तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ! ॥ पादेन कार्यं पारत्र्यं पादं कुर्याच्च सञ्चये । अर्द्धन चात्मभरणं नित्यनैमित्तिकान्वितम् ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ॥ दूरादावसथान् मूत्रं दूरात्पादावसेचनम् । उच्छिष्टोत्सर्जनं दूरात्सदा कार्यं हितैषिणा ॥ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । नित्योच्छिष्टः शकृन्मूत्रैर्नेहायुर्विन्दते महत् ॥ न चासीताऽऽसने भिन्ने भिन्न काश्यं च वर्जयेत् । न मुक्तकेशैभॊक्तव्यमनग्नः स्नानमाचरेत् ॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्षं सर्वप्राणास्तदाश्रयाः ॥ केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । नान्यत्र पुत्रशिष्याभ्यां शिक्षार्थं ताडनं स्मृतम् ॥
१. वदन्नभुजि इति को० ह० प्र० पाठः । २. कांस्यं इति को० ह० प्र० पाठः ।
३११