________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
न पाणिभ्यामुभाभ्यां तु कण्डूयेज्जातु वै शिरः । न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः ॥ न प्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् । न भुक्तोत्तरकालं च न गम्भीरजलाशये ॥ दुष्कृतं न गुरोर्च्यात् क्रुद्धं चैनं प्रसादयेत् । परिवादं न शृणुयादन्येषामपि जल्पताम् ॥ गुरोः पतिव्रतानां च तथा धर्मतपस्विनाम् । परिवादं न कुर्वीत परिहासेऽपि भारत ! ॥ किञ्चित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ पतितैश्च कथां नेच्छेदासनं च विवर्जयेत् । पतितान्नं न रोचेत पतितैर्न सहाचरेत् ॥ विद्विष्टपतितोन्मत्तबहुवैरिशठैः सह । बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥ न दुष्टयानमारोहेत् कूलच्छायां न संश्रयेत् । नावगाहेज्जलौघस्य वेगमग्रेसरो नरः ॥ प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं गिरेः । नासंवृतमुखो जृम्भेत् श्वासकासौ च वर्जयेत् ॥ नोर्ध्वं तिर्यग् न दूरं वा निरीक्षेत् पर्यटन् बुधः । युगमात्रं महीपृष्टं नरो गच्छेद्विलोकयन् ॥ नोच्चैर्हसेत्सशब्दं च न मुञ्चत्पवनं बुधः । नखान्न रदनैश्छिन्द्यात्पादं पादेन नाक्रमेत् ॥ न श्मश्रु भक्षयेच्चौष्ठान्न गृह्णीयाद्विचक्षणः । नोच्छिष्टो भक्षयेत्किञ्चिन्नाऽद्वारेण विशेक्कचित् ॥ ग्रीष्मे वर्षासु च च्छत्री दण्डी रात्रौ वनेषु च । उपानद्वस्त्रमाल्यं च धृतमन्यैर्न धारयेत् ॥
३१२