________________
प्रथमः
प्रकाशः
३००
AAAAA
शस्त्रादि- व्यापारण- श्मश्रुसमारचन-कर्त्तन-लोचनपिञ्जन-वानधावन- कण्डन- पेषण-परिवेषण-कण्टक-कर्षण- गवादिदोहजापसङ्ख्या-करण- केशपुष्प - ग्रथन- पुष्पपूजादि किमपि न स्यात् । वैरिगलग्रहतिलककरणश्रीजिनामृतपानाङ्गुष्ठप्रस्राव | मदेकायत्तम्' । ततस्तास्तमाश्रित्य सर्वकार्याण्यसाधयन् ।
एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो । भत्तिबहुमाणपुव्वं, तेसिं तिसंज्झपि पणिवाओ ॥
भक्तिरान्तरी प्रीतिः । बहुमानस्तु वाचिकः कायिकश्च ।
तद्दंसिअ नीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं, तदंतिए सुद्धसद्धाए ॥
आएसं बहु मन्नइ, इमेसि मणसावि कुणइ नावन्नं । रुंभइ अवन्नवायं, थुइवायं पयडइ सयावि ॥
अवर्णवादमधार्मिकैर्विधीयमानं यथाशक्ति नियमेन रुणद्धि नोपेक्षते ।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाग् - इति श्रुतेः । पयडइ त्ति' समक्षमसमक्षं वाऽगण्यपुण्यानुबन्धित्वात्तस्य ॥
न हवइ छिद्दपेही, सुहिव्व अणुअत्तए सुहदुहेसु । पडिणीअ पच्चवायं सव्वपयत्तेण वारे ॥
'सुहिव्व त्ति' सुहृदिवानुवर्त्तते, तत्सुखेन सुखी तद्दुःखेन दुःखी चेत्यर्थः । ननु कथमप्रमत्तेषु निर्ममत्वेषु च गुरुषु
श्राद्धविधिप्रकरणम्