________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
शुष्ककलहो हास्यादिना वाग्वादश्चिरप्ररूढप्रीतिलतालवित्ररूपः । तयभावे तग्गेहं, न वइज्ज चइज्ज अत्थसम्बन्धं । गुरुदेवधम्मकज्जेसु एगचित्तेहिं होअव्वं ॥
प्रोषितपुरुषे केवलोषितयोषिति स्वजनगृहे एकाकी न प्रविशेत् । स्वजनैः सह द्रव्यव्यवहारोऽपि प्रथमं किञ्चित् प्रणयं प्रपञ्चयन्नपि पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् । तथाह
यदीच्छेद्विपुलां प्रीति, त्रीणि तत्र न कारयेत् । वाग्वादमर्थसंबंधं, परोक्षे दारदर्शनम् ॥ (भाषणम्)
ऐहिककार्येष्वपि स्वजनादिभिरेकचित्ततैवायातिहिता । चैत्यादिकार्येषु तु विशिष्य, बह्वधीनत्वात्तेषाम् । तथैव च निर्वाहशोभादिसम्भवाद्, अतस्तानि सर्वसाम्मत्येन कार्याणि । स्वजनैः सहैक्ये पञ्चाङ्गल्यो ज्ञातम् । यथा लिखनचित्रणादिषु प्रायः सर्वकार्येष्वस्या वस्तुदर्शने उत्कृष्टवर्णने परतर्जने चुञ्चपुटिकादौ च विशिष्य पटुर्गविता तर्जनी मध्यमां प्राह । तव के गुणाः ? तयोक्तं-'मुख्याऽहं महती मध्यस्था तन्त्रीगीततालादिकुशला कार्योत्सुक्ये चप्पुटिकया सङ्केतकृत्, तथैव दोषच्छलादिहन्त्री टिप्परिकया शिक्षाकृच्च' । एवं तृतीयाऽप्यूचे-'देवगुरुस्थापनाचार्यसाधर्मिकादीनां नवाङ्गचन्दनपूजामाङ्गल्यस्वस्तिकनन्दावर्तादिकरणजलचन्दनवासाद्यभिमन्त्रणादि मदायत्तम्' । तुर्याप्यूचे-'अहं सूक्ष्मा कर्णान्तः कण्डूयनादिसूक्ष्मकार्यक्षमा, देहकष्टे छेदादिपीडासहा शाकिन्यादिदोषनिग्रहहेतुः, जापसङ्ख्याकरणादौ च धुरि वर्ते' । ततस्ताभिर्मिथः सखीत्वमादृत्याक्षिप्तोऽङ्गष्ठक: प्राह-'रे ! रे ! अहं वो भर्ता मां विना लिखनचित्रणादि-कवलग्रहण-चिप्पुटिका-चक्षुपुटिका-टिप्परिका-मुष्टिबन्ध-ग्रन्थिबन्ध
२९९ |