________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
सती चापल्याद्विकियां भजते । व्यापारव्यग्रत्वादिना हि स्त्रीणां गोपायनम् । यदुमास्वातिः प्रशमरतौ -
पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः । न विओअइ त्ति यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तंअवलोअणेण आलावएण गुणकित्तणेण दाणेण । छंदेण वट्टमाणस्स निब्भरं जायए पिम्मं ॥ असणेण अइदंसणेण दि8 अणालवंतेण । माणेणऽपमाणेण य पंचविहं डिज्झए पिम्मं ॥ अत्यन्तप्रवासवैमनस्ये च सा कदाचिदनुचितमप्याचरेत् । अवमाणं न पयंसइ, खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुड्डिघरमंतवइअरं पयड न तीसे ॥
अपमानं निर्हेतुकमेव क्रोधादिना सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । को हि मूढधीः पत्नीक्रोधादिमात्रेण स्त्रीद्वयसङ्कटे| पतति । यतः
बुभुक्षितो गृहाद्याति, नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भार्याद्वयवशो नरः ॥ वरं कारागृहे क्षिप्तो, वरं देशान्तरभ्रमी । वरं नरकसञ्चारी, न द्विभार्यः पुनः पुमान् ॥ जातु पुष्टालम्बनेन पत्नीद्वयमपि स्यात्, तदा तयोस्तत्सुतादिष्वपि सर्वत्र समदृष्टित्वाद्येव कार्यं न तु वारकविलोपादि ।
२९३