________________
प्रथमः
प्रकाशः
जनकचोपकर्ता च, यस्तु विद्यां प्रयच्छति । अन्नदः प्राणदश्चैव, पञ्चैते पितरः स्मृताः ॥
श्राद्धविधिराज्ञः पत्नी गुरोः पत्नी, पत्नी माता तथैव च । स्वमाता चोपमाता च, पञ्चैता मातरः स्मृताः ।
प्रकरणम् सहोदरः सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ॥ भातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक् कार्यम् । यत:भवगिहमज्झमि पमायजलणजलिअम्मि मोहनिहाए । उट्ठवइ जो सुअंतं, सो तस्स जणो परमबंधू ॥ भ्रातृणां मिथः प्रीतौ श्रीऋषभपुत्रा भरतदूतागमे श्रीऋषभं प्रष्टुं सह प्राप्ता अष्टानवतिर्जातम् । भ्रातृवन्मित्रेऽप्येवमनुसतव्यं । इय भाइगयं उचिअं, पणइणिविसयंपि किंपि जंपेमो । सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ॥
प्रियप्रणयवचनं हि सञ्जीवनं समग्रापरापरप्रेमप्रकाराणां, प्रस्तावे च प्रयुक्तं दानादिभ्योऽपि गुरुतरं गौरवमारोपयति । यतः पठ्यते
न सद्वाक्यात् परं वश्यं, न कलायाः परं धनम् । न हिंसायाः परोऽधर्मो, न सन्तोषात् परं सुखम् ॥ सुस्सूसाइ पयट्टइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु जणसम्मद्देसु वारेइ ॥ शुश्रूषायां स्वस्य स्नानदेहसंवाहनादिरूपायां तां प्रवर्त्तयति । तथाकृते विश्रब्धा सती निष्कृत्रिमप्रेमवती न जातु ||
२९१ |