________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
समुक्कसिज्जा, तएणं से दरिद्दे समुक्किठे समाणे पच्छा पुरं च णं विउलभोगमिइ समणागए आवि विहरिज्जा, तए णं से महच्चे अन्नया कयाइ दरिद्दी | हूए समाणे तस्स दरिद्दस्स अंतियं हव्वमागच्छिज्जा, तए णं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलमाणे तेणावि तस्स दुप्पडिआरं भवइ । अहे णं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ, तेणामेव तस्स भट्टिस्स सुप्पडिआरं भवइ शकेइ तहारूवस्स समणस्स वा माहणस्सआव अंतिए एगमविआरियं धम्मियं सुवयणं सुच्चा निसम्म कालं मासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने । तए णं से देवे तं धम्मायरिअं दुभिक्खाओ वा देसाओ सुभिख्खं देसं साहरिज्जा कंताराओ निक्कंतारं करिज्जा दीहकालिएण वा रोगायंकेण अभिभूअ विमोइज्जा । तेणावि तस्स धम्मायरियस्स दुष्पडिआरं भवइ । अहे णं से तं धम्मायरिअं केवलिपन्नत्ताओ धम्माओ भट्ठ समाणं भुज्जो केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ तेणामेव तस्स धम्मायरिअस्स सुप्पडिआरं भवइ ३। (३-१३५) ___इह विषमपदव्याख्या संपाओविअ त्ति प्रातः प्रभातं तेन समं सम्प्रातः, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति । गन्धट्टएण त्ति गन्धाट्टकेन गन्धद्रव्यक्षोदेन । 'तिहिं ति' गन्धोदकोष्मोदकशीतोदकैः । 'थालीपाग त्ति' स्थाली पिठरी तस्यां पक्कं सुपक्कं स्यात् । 'सुद्ध त्ति' शुद्धं भक्तदोषमुक्तम् । 'पिट्ठवडंसिआए त्ति' पृष्ठावतंसिकया पृष्ठारोपितमित्यर्थः । अत्र निजान्धपित्रोः कावडया पृष्ठवाही तीर्थयात्रार्थोपस्थितः श्रवणो ज्ञातम् । 'अहे त्ति' अथ णं वाक्यालङ्कारे। 'आघवइत्त त्ति' आख्याय । ‘पन्नवइत्ता' प्रज्ञाप्य बोधयित्वेत्यर्थः । परूवइत्ता' 'प्ररूप्य भेदतः । अत्र पितृदीक्षादातृश्रीआर्यरक्षितसूरिख़तम् । केवलोत्पादेऽपि पित्रोः प्रबोधावधि निरवद्यवृत्त्या गृहे स्थितः कूर्मापुत्रो वा ॥१॥
'महच्चेति' माहत्यं महत्त्वं तद्योगान्माहत्य ईश्वर ईत्यर्थः । 'समुक्कसिज्ज त्ति' धनदानादिना समुत्कर्षयेदुत्कृष्टं कुर्यात् ।
२८८