________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAA
तत्त्यागे च जनानुरागस्वधर्मसुखनिर्वाहादयो गुणाः । आह चएआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरूबीअं ॥
तथा मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढबृहत्गलनकसङ्घारकसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यक्प्रवृत्तिः । अक्षत-पूग-खारिक-वाल्ह-उलिफलिकादेर्मुखे क्षेपः । नालकेन धारया वा जलादेः पानम्। चलनोपवेशन-शयन-स्नान-वस्तुमोचन-ग्रहण-रन्धन-खण्डन-पेषण-घर्षण-मलमूत्रश्लेष्मगण्डूषादिजलताम्बूलेत्यादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिकेषु विद्वेषः, चैत्यादिद्रव्यपरिभोगो, निर्धर्मसंसर्गो, धार्मिकादीनामुपहासः, कषायबहुलता, बहुदोषक्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिः, एवमादिधर्मविरुद्धम् । इह मिथ्यात्वादीनि प्रायोऽर्थदीपिकायां विवृतानि । देशकालादिविरुद्धानामपि धर्मवतामाचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धतैव । तदेवं पञ्चविधं विरूद्धं श्राद्धेन परिहार्यमिति 'देशविरुद्धत्यागः ।
तथोचितस्योचितकृत्यस्याचरणं करणं उचिताचरणम् । तच्च पित्रादिविषयं नवविधमिहापि स्नेहवृद्धिकीर्त्यादिहेतुहितोपदेशमालागतगाथाभिः प्रदर्श्यते ।
१. देशादि इति को० ह० प्र० पाठः ।
२८५