________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAA
सन्तीति ? पृष्टे, वलभीपुर्यां सन्तीति ते प्राहुः । अथ कालक्रमेण प्रस्तावं प्राप्य वलभ्यां गतः सकुटुम्बः । तत्र | गोपुरासन्नवास्याभीराणां सन्निधौ निवसन्नत्यन्तकृशतया तै रत इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्टम्भेन हट्टं मण्डयित्वा तस्थौ । एकदा कश्चित्कार्पटिकः कल्पप्रमाणेन रेवतशैलादलाबुना सिद्धरसमादाय मार्गे काकुतुम्बडी इति सिद्धरसादशरीरिणि वाणी निशम्य जातभीर्वलभीपरिसरे तस्य सच्छद्मनो वणिजः सद्मनि तदलाबु तत्र न्यासीचके । स स्वयं सोमनाथयात्रार्थं गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनिहितां तापिकामलाबुरन्ध्राद् गलितरसबिन्दुना हिरण्यमयीं निभाल्य स वणिक् तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं ज्वालयित्वा परस्मिन् गोपुरे गृहं कृत्वा स्थितः । तत्र निवसन् प्राज्यक्रयकारिण्याः स्वयं घृतं तोलयंस्तदक्षीणतादर्शनाद् घृतपात्रस्याधः कृष्णचित्रकुण्डलिकां निश्चित्य केनापि च्छद्मना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यबलेन व्यवसायपरस्य रङ्कश्रेष्ठिनो मिलितं बहु द्रव्यम् । एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलितः । सोऽपि कपटवृत्त्या वञ्चितो, गृहीता सुवर्णसिद्धिः । एवं त्रिविधसिद्ध्याऽनेककोटिधनेश्वरो | जातः। परम् अन्यायार्जितविभवपरिशीलनेन पूर्वनिर्धनस्य पश्चाद्धनसम्पत्त्युत्सेकतया च क्वापि तीर्थे सत्पात्रेऽनुकम्पास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनाऽहङ्कारपोषाऽन्यधनिस्पर्धामत्सरादिभिस्तां रमां कालरात्रिरूपां लोकायाऽदर्शयत् । अथान्यदा स्वसुतारत्नखचितकङ्कतिकायां राज्ञा स्वपुत्रीकृते मागितायां पश्चात्प्रसभमपहृतायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीर्दत्वा मुद्गलान् समानयत् । तैर्देशभने कृते रथेन राज्ञः सूर्यमण्डला
२८०