________________
प्रथमः
प्रकाशः
२६०
आत्मनाशाय नोन्नत्यै, छिद्रेण परिपूर्णता । भूयो भूयो घटीयन्त्रं निमज्जत् किं न पश्यसि ? ॥
ननु न्यायधर्मैकनिष्ठा अपि केचिद् दौस्थ्यादिना नित्यं दुःखिता एव दृश्यन्ते, अन्ये तु अन्यायाधर्मैकनिष्ठा अप्यैश्वर्यादिना | सुखिताश्च तत्कथं न्यायस्यैव प्राधान्यम् ? उच्यते-अयं प्राक्कर्मकृतो विपाकविशेषो न तु एतद्भवकर्मकृतः । कर्म च चतुर्द्धा । यदाहुः श्रीधर्मघोषसूरिपादाः
bab
पुण्णाणुबंध पुण्णं, तहेव पावाणुबंधि पुण्णं च । पुण्णाणुबंधि पावं, पावं पाण्वाणुबंधि तहा ॥ अविराहियजिणधम्मा, निरवायं निरूवमं च भवसायं । भरहुव्व लहंति जओ, पुण्णं पुण्णाणुबंधि तयं ॥ नीरोगाइगुणजुआ, महिड्डिआ कोणिउव्व पावरया । पावाणुबंधिपुण्णा, हवंति अन्नाणकट्टेण ॥ जं पुण पावस्सुदया, दरिद्दिणो दुक्खआवि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावं दयाइलवा ॥ द्रमकमहर्षिवत् । पावापयंडकम्मा, निद्धम्मा निग्घिणा निरणुतावा । दुहिआवि पावनिरया, पावं पावाणुबंधि तयं ॥ कालशौकरिकादिवत् । बहिरंतरंगरिद्धी, जायड़ पुण्णाणुबंधिपुण्णेणं । इक्कावि न जेसिं पुणो, धिद्धी मणुअत्तणं तेसिं ॥
जे खण्डभावणा पुण, करिंति न जिआ अखण्डिअं पुण्णं । ते अन्नभवे पावंति, संपया आवयाहिं जुआ ॥ एवं च यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते, तथाप्याऽऽयत्यामवश्यं भाविन्येव ।
AAAAA
श्राद्धविधिप्रकरणम्