________________
श्राद्धविधि
४५३
।
विषयानुक्रमः
प्रकरणम्
४५५ ४५८
४६० ४६१ ४६२
आलोचनादातृगुरोर्गुणाः आलोचकस्य दोषाः सशल्यालोचनायां लक्षमणार्यादृष्टान्तः
षष्ठः प्रकाशः सुस्थाने वास: कुग्रामवासे दृष्टान्तः गृहस्वरूपम् लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणम् पाणिग्रहणविधिः मित्रम्
चैत्यविधापनविधिः जीर्णोद्धारः मन्त्रिवाग्भटादिकारितश्रीशत्रुञ्जयाद्युद्धारा: जीवत्स्वामिप्रतिमाया अधिकारः श्रीजिनबिम्बविधिः
अष्टापदचैत्यरैवताचलचैत्यप्रतिमायाःमाणिक्यस्वाम्यादिण्डवीर्यनृपसगरचक्रिहरिषेणचक्रिसम्प्रतिनृपाऽऽमनृपकुमारपालनृपसाधुपेथडनरवाहननृपादिकारितचैत्यप्रतिमाधिकारः प्रतिमानां प्रतिष्ठाविधिः पुत्रादिनां प्रव्राजनाविधि: आचार्यादिपदस्थापना पुस्तकलेखने साधुपेथडमंत्रिवस्तुपालादीनामुदाहरणानि पौषधशालाकारापणम् सम्यक्त्वादिद्वाराणि भावश्राद्धस्य सप्तदश गुणाः श्राद्धप्रतिमा अन्त्याराधना दिनकृत्यादिफलम् प्रशस्तिः
४६९
४७१
४७१
AAAAAAAAAAAAAA
४७३
४७३