________________
श्राद्धविधिप्रकरणम्
४१६ ४१७ ४२३
विषयानुक्रमः
၃၆
४२८
पर्वतिथौ धर्मानुष्ठाने फलम् पौषधविधिः पौषधे धनेश्वरश्रेष्ठिज्ञातम्
चतुर्थः प्रकाशः चातुर्मासिककृत्यम् असद्वस्तुत्यागे द्रमकमुनिदृष्टान्तः चातुर्मास्यां द्वादशव्रताद्यभिग्रहः चातुर्मासीनियमे विजयश्रीकुमारज्ञातम् लौकिकाश्चातुर्मासिकनियमाः
पञ्चमः प्रकाशः सङ्घार्चाद्येकादशद्वारनामानि सङ्घार्चाविधिः साधूपकरणसङ्ख्या साधमिकत्वात्सख्यम् श्रावकवच्छ्राविकाणामपि वात्सल्यम्
४२९ ४३२
साधर्मिकवात्सल्यदाढ्य दण्डवीर्यनृपदृष्टान्तः सार्मिकवात्सल्ये श्रीसम्भवनाथस्वामिदृष्टान्तः जगत्सिंहाभुसङ्घपतिसारङ्गसाहादिदृष्टान्तः रथयात्राविधिः कुमारपालरथयात्रा तीर्थयात्रास्वरूपम् श्रीविक्रमादित्यकुमारपालमन्त्रिवस्तुपालादीनांतीर्थयात्रावर्णनम् चैत्ये स्नात्रमहः महापूजा रात्रिजागरणञ्च देवद्रव्यवृद्धिः श्रुतज्ञानपूजा उद्यापनम् तीर्थप्रभावनार्थं गुरोः प्रवेशमहोत्सवः गुरोः प्रवेशमहोत्सवे साधुपेथडदृष्टान्तः आलोचना
४४८ ४४८
४३४
ॐ%
४३६ ४३६ ४३६
४३८
rm